संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रङ्किष्यथ - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
श्रङ्किष्यथः - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
श्रङ्किष्यन्ति - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
श्रङ्किष्यतः - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
श्रङ्किष्यसि - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्