संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्नथ्येयाताम् - श्नथ् - श्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
श्नथ्येयाथाम् - श्नथ् - श्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
श्नथ्येयाथाम् - श्नथ् - श्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
श्नथ्येवहि - श्नथ् - श्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
श्नथ्येमहि - श्नथ् - श्नथँ हिंसार्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्