संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्च्योतेत् - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
श्च्योतेः - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
श्च्योतेम - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
श्च्योतेतम् - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
श्च्योतेम - श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्