संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

चुश्च्युतुः
प्रथम पुरुषः बहुवचनम्
चुश्च्युतिव
उत्तम पुरुषः द्विवचनम्
चुश्च्युतिम
उत्तम पुरुषः बहुवचनम्
चुश्च्योत
उत्तम पुरुषः एकवचनम्
चुश्च्युतथुः
मध्यम पुरुषः द्विवचनम्