संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः' धातोः कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् प्रथम-पुरुषे द्विवचने किं रूपम् ?