संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अश्चुत्यावहि
उत्तम पुरुषः द्विवचनम्
अश्चुत्यथाः
मध्यम पुरुषः एकवचनम्
अश्चुत्ये
उत्तम पुरुषः एकवचनम्
अश्चुत्येथाम्
मध्यम पुरुषः द्विवचनम्
अश्चुत्यामहि
उत्तम पुरुषः बहुवचनम्