संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्चोतिष्यामि - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
श्चोतिष्यति - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
श्चोतिष्यथः - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
श्चोतिष्यसि - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
श्चोतिष्यसि - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्