संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शोकिताहे - शुक् - शुकँ गतौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
शोकितास्महे - शुक् - शुकँ गतौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
शोकितारः - शुक् - शुकँ गतौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
शोकितारौ - शुक् - शुकँ गतौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
शोकिताहे - शुक् - शुकँ गतौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्