संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शिशीकिध्वे - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
शिशीकाते - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
शिशीकाते - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
शिशीकिवहे - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
शिशीके - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्