संस्कृत क्रियापदानाम् अभ्यासाः - धातुरूपम् स्मरत

धातुरूपम् स्मरत


प्रयोगः
कर्तरि प्रयोगः
लकारः
लोट् लकारः
पदम्
आत्मने पदम्
पुरुषः
उत्तम पुरुषः
वचनम्
एकवचनम्
धातुः
शीक् - शीकँ भाषार्थः च
गणः
चुरादिः
उत्तरम्