संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शिष् - शिषॢँ विशेषणे रुधादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

शिशिषतुः
प्रथम पुरुषः द्विवचनम्
शिशिष
मध्यम पुरुषः बहुवचनम्
शिशेषिथ
मध्यम पुरुषः एकवचनम्
शिशिषथुः
मध्यम पुरुषः द्विवचनम्
शिशिषिव
उत्तम पुरुषः द्विवचनम्