संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शिङ्घ् - शिघिँ आघ्राणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

शिङ्घितारः
प्रथम पुरुषः बहुवचनम्
शिङ्घिता
प्रथम पुरुषः एकवचनम्
शिङ्घितास्मः
उत्तम पुरुषः बहुवचनम्
शिङ्घितारौ
प्रथम पुरुषः द्विवचनम्
शिङ्घितास्थः
मध्यम पुरुषः द्विवचनम्