संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शिशिङ्खिध्वे - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
शिशिङ्खाथे - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
शिशिङ्खिमहे - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
शिशिङ्खिषे - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
शिशिङ्खे - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्