संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शिङ्ख्यास्व - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
शिङ्ख्यास्त - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
शिङ्ख्यास्त - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
शिङ्ख्यास्तम् - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
शिङ्ख्याः - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्