संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अशाखिष्यम् - शाख् - शाखृँ व्याप्तौ भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अशाखिष्यन् - शाख् - शाखृँ व्याप्तौ भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अशाखिष्यद् - शाख् - शाखृँ व्याप्तौ भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अशाखिष्यत - शाख् - शाखृँ व्याप्तौ भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अशाखिष्यताम् - शाख् - शाखृँ व्याप्तौ भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्