संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

व्रीड्यास्व - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
व्रीड्याः - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
व्रीड्यास्ताम् - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
व्रीड्यास्ताम् - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
व्रीड्यास्व - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्