संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वेथ्येध्वम् - वेथ् - वेथृँ याचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
वेथ्येमहि - वेथ् - वेथृँ याचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वेथ्येरन् - वेथ् - वेथृँ याचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वेथ्येवहि - वेथ् - वेथृँ याचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वेथ्येवहि - वेथ् - वेथृँ याचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्