संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

वृक्यावहै
उत्तम पुरुषः द्विवचनम्
वृक्येताम्
प्रथम पुरुषः द्विवचनम्
वृक्येथाम्
मध्यम पुरुषः द्विवचनम्
वृक्यताम्
प्रथम पुरुषः एकवचनम्
वृक्यध्वम्
मध्यम पुरुषः बहुवचनम्