संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

विवङ्कन्ति - वि + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
विवङ्कथ - वि + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
विवङ्कति - वि + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
विवङ्कावः - वि + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
विवङ्कावः - वि + वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्