संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

विवख्येय - वि + वख् - वखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
विवख्येयाथाम् - वि + वख् - वखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
विवख्येरन् - वि + वख् - वखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
विवख्येयाताम् - वि + वख् - वखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
विवख्येयाताम् - वि + वख् - वखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने