संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वि + पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

व्यपञ्च्यध्वम्
मध्यम पुरुषः बहुवचनम्
व्यपञ्च्यथाः
मध्यम पुरुषः एकवचनम्
व्यपञ्च्यामहि
उत्तम पुरुषः बहुवचनम्
व्यपञ्च्ये
उत्तम पुरुषः एकवचनम्
व्यपञ्च्यावहि
उत्तम पुरुषः द्विवचनम्