संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

व्यकञ्चिष्येथाम् - वि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
व्यकञ्चिष्यन्त - वि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
व्यकञ्चिष्यथाः - वि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
व्यकञ्चिष्यावहि - वि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
व्यकञ्चिष्यन्त - वि + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्