संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वि + उङ्ख् - उखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

व्युङ्खिष्यसि
मध्यम पुरुषः एकवचनम्
व्युङ्खिष्यन्ति
प्रथम पुरुषः बहुवचनम्
व्युङ्खिष्यावः
उत्तम पुरुषः द्विवचनम्
व्युङ्खिष्यथ
मध्यम पुरुषः बहुवचनम्
व्युङ्खिष्यामः
उत्तम पुरुषः बहुवचनम्