संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


विष् - विषॢँ व्याप्तौ जुहोत्यादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

विक्षीवहि
उत्तम पुरुषः द्विवचनम्
विक्षीध्वम्
मध्यम पुरुषः बहुवचनम्
विक्षीरन्
प्रथम पुरुषः बहुवचनम्
विक्षीयास्थाम्
मध्यम पुरुषः द्विवचनम्
विक्षीयास्ताम्
प्रथम पुरुषः द्विवचनम्