संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वेलयितासे - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वेलयितासाथे - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
वेलयितारः - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वेलयिता - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
वेलयितारौ - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्