संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वेलयिषीयास्ताम् - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
वेलयिषीध्वम् - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
वेलयिषीय - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
वेलयिषीष्ठाः - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वेलयिषीष्ठाः - विल् - विलँ क्षेपे चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्