संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

विक्षीमहि - विज् - विजिँर् पृथग्भावे जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
विक्षीयास्ताम् - विज् - विजिँर् पृथग्भावे जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
विक्षीय - विज् - विजिँर् पृथग्भावे जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
विक्षीष्ट - विज् - विजिँर् पृथग्भावे जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
विक्षीवहि - विज् - विजिँर् पृथग्भावे जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्