संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वाश् - वाशृँ शब्दे दिवादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वाशिषीय
उत्तम पुरुषः एकवचनम्
वाशिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
वाशिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
वाशिषीवहि
उत्तम पुरुषः द्विवचनम्
वाशिषीष्ठाः
मध्यम पुरुषः एकवचनम्