संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वसयिष्यध्वे - वस - वस निवासे चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
वसयिष्ये - वस - वस निवासे चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वसयिष्येते - वस - वस निवासे चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वसयिष्यामहे - वस - वस निवासे चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
वसयिष्यावहे - वस - वस निवासे चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्