संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

वस्कितारः
प्रथम पुरुषः बहुवचनम्
वस्किता
प्रथम पुरुषः एकवचनम्
वस्कितास्थ
मध्यम पुरुषः बहुवचनम्
वस्कितास्मि
उत्तम पुरुषः एकवचनम्
वस्कितास्वः
उत्तम पुरुषः द्विवचनम्