संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वस्क्ये - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वस्क्यते - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
वस्क्यामहे - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
वस्क्यन्ते - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
वस्क्यामहे - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्