संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वस्किष्यते - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वस्किष्ये - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वस्किष्येते - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
वस्किष्यावहे - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वस्किष्यन्ते - वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्