संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

अवस्किष्येताम्
प्रथम पुरुषः द्विवचनम्
अवस्किष्यथाः
मध्यम पुरुषः एकवचनम्
अवस्किष्यामहि
उत्तम पुरुषः बहुवचनम्
अवस्किष्ये
उत्तम पुरुषः एकवचनम्
अवस्किष्येथाम्
मध्यम पुरुषः द्विवचनम्