संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वल्ग् - वल्गँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

वल्ग्यास्तम्
मध्यम पुरुषः द्विवचनम्
वल्ग्याः
मध्यम पुरुषः एकवचनम्
वल्ग्यास्त
मध्यम पुरुषः बहुवचनम्
वल्ग्याद्
प्रथम पुरुषः एकवचनम्
वल्ग्यासम्
उत्तम पुरुषः एकवचनम्