संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वर्चिताहे - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वर्चिताध्वे - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वर्चितारौ - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
वर्चिताध्वे - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वर्चितासे - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्