संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वन्दै - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
वन्दावहै - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
वन्देथाम् - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
वन्दन्ताम् - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वन्दध्वम् - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्