संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वङ्ग् - वगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

वङ्ग्यावहै
उत्तम पुरुषः द्विवचनम्
वङ्ग्येथाम्
मध्यम पुरुषः द्विवचनम्
वङ्ग्यध्वम्
मध्यम पुरुषः बहुवचनम्
वङ्ग्यस्व
मध्यम पुरुषः एकवचनम्
वङ्ग्यामहै
उत्तम पुरुषः बहुवचनम्