संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वङ्ग् - वगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अवङ्गिष्यामहि
उत्तम पुरुषः बहुवचनम्
अवङ्गिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अवङ्गिष्यत
प्रथम पुरुषः एकवचनम्
अवङ्गिष्ये
उत्तम पुरुषः एकवचनम्
अवङ्गिष्यावहि
उत्तम पुरुषः द्विवचनम्