संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लुठ्येवहि - लुठ् - लुठँ उपघाते प्रतिघाते भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
लुठ्येथाः - लुठ् - लुठँ उपघाते प्रतिघाते भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
लुठ्येथाः - लुठ् - लुठँ उपघाते प्रतिघाते भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
लुठ्येथाः - लुठ् - लुठँ उपघाते प्रतिघाते भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
लुठ्येयाथाम् - लुठ् - लुठँ उपघाते प्रतिघाते भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने