संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अलुठिष्यः - लुठ् - लुठँ संश्लेषणे इत्येक... तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अलुठिष्यत - लुठ् - लुठँ संश्लेषणे इत्येक... तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अलुठिष्यताम् - लुठ् - लुठँ संश्लेषणे इत्येक... तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अलुठिष्यम् - लुठ् - लुठँ संश्लेषणे इत्येक... तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अलुठिष्यताम् - लुठ् - लुठँ संश्लेषणे इत्येक... तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्