संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लिलेपिथ - लिप् - लिपँ उपदेहे तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
लिलिपिव - लिप् - लिपँ उपदेहे तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
लिलिपिव - लिप् - लिपँ उपदेहे तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
लिलिपतुः - लिप् - लिपँ उपदेहे तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
लिलिपुः - लिप् - लिपँ उपदेहे तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्