संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लिङ्ग्येय
उत्तम पुरुषः एकवचनम्
लिङ्ग्येथाः
मध्यम पुरुषः एकवचनम्
लिङ्ग्येयाथाम्
मध्यम पुरुषः द्विवचनम्
लिङ्ग्येयाताम्
प्रथम पुरुषः द्विवचनम्
लिङ्ग्येरन्
प्रथम पुरुषः बहुवचनम्