संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अलेखिष्यथाः
मध्यम पुरुषः एकवचनम्
अलेखिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अलेखिष्यत
प्रथम पुरुषः एकवचनम्
अलेखिष्यामहि
उत्तम पुरुषः बहुवचनम्
अलेखिष्यन्त
प्रथम पुरुषः बहुवचनम्