संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

लिख्यास्ताम्
प्रथम पुरुषः द्विवचनम्
लिख्यास्त
मध्यम पुरुषः बहुवचनम्
लिख्याः
मध्यम पुरुषः एकवचनम्
लिख्यास्व
उत्तम पुरुषः द्विवचनम्
लिख्यासुः
प्रथम पुरुषः बहुवचनम्