संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लाघ् - लाघृँ सामर्थ्ये भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

लाघिष्यतः
प्रथम पुरुषः द्विवचनम्
लाघिष्यथ
मध्यम पुरुषः बहुवचनम्
लाघिष्यति
प्रथम पुरुषः एकवचनम्
लाघिष्यामि
उत्तम पुरुषः एकवचनम्
लाघिष्यन्ति
प्रथम पुरुषः बहुवचनम्