संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लङ्घिष्यामि - लङ्घ् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
लङ्घिष्यथ - लङ्घ् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
लङ्घिष्यामः - लङ्घ् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
लङ्घिष्यथः - लङ्घ् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
लङ्घिष्यामः - लङ्घ् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै