संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ललङ्घ - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
ललङ्घुः - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
ललङ्घिथ - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
ललङ्घिम - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
ललङ्घिथ - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्