संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

लङ्खिष्येथे
मध्यम पुरुषः द्विवचनम्
लङ्खिष्येते
प्रथम पुरुषः द्विवचनम्
लङ्खिष्यामहे
उत्तम पुरुषः बहुवचनम्
लङ्खिष्यते
प्रथम पुरुषः एकवचनम्
लङ्खिष्यध्वे
मध्यम पुरुषः बहुवचनम्