संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अरोष्यथाः - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अरोष्ये - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अरोष्येथाम् - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अरोष्यध्वम् - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अरोष्यावहि - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्