संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अरोदम् - रुद् - रुदिँर् अश्रुविमोचने अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अरोदद् - रुद् - रुदिँर् अश्रुविमोचने अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अरुदिम - रुद् - रुदिँर् अश्रुविमोचने अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अरोदः - रुद् - रुदिँर् अश्रुविमोचने अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अरोदद् - रुद् - रुदिँर् अश्रुविमोचने अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्